Declension table of ?devapurīmāhātmya

Deva

NeuterSingularDualPlural
Nominativedevapurīmāhātmyam devapurīmāhātmye devapurīmāhātmyāni
Vocativedevapurīmāhātmya devapurīmāhātmye devapurīmāhātmyāni
Accusativedevapurīmāhātmyam devapurīmāhātmye devapurīmāhātmyāni
Instrumentaldevapurīmāhātmyena devapurīmāhātmyābhyām devapurīmāhātmyaiḥ
Dativedevapurīmāhātmyāya devapurīmāhātmyābhyām devapurīmāhātmyebhyaḥ
Ablativedevapurīmāhātmyāt devapurīmāhātmyābhyām devapurīmāhātmyebhyaḥ
Genitivedevapurīmāhātmyasya devapurīmāhātmyayoḥ devapurīmāhātmyānām
Locativedevapurīmāhātmye devapurīmāhātmyayoḥ devapurīmāhātmyeṣu

Compound devapurīmāhātmya -

Adverb -devapurīmāhātmyam -devapurīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria