Declension table of ?devapura

Deva

NeuterSingularDualPlural
Nominativedevapuram devapure devapurāṇi
Vocativedevapura devapure devapurāṇi
Accusativedevapuram devapure devapurāṇi
Instrumentaldevapureṇa devapurābhyām devapuraiḥ
Dativedevapurāya devapurābhyām devapurebhyaḥ
Ablativedevapurāt devapurābhyām devapurebhyaḥ
Genitivedevapurasya devapurayoḥ devapurāṇām
Locativedevapure devapurayoḥ devapureṣu

Compound devapura -

Adverb -devapuram -devapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria