Declension table of ?devapuṣpa

Deva

NeuterSingularDualPlural
Nominativedevapuṣpam devapuṣpe devapuṣpāṇi
Vocativedevapuṣpa devapuṣpe devapuṣpāṇi
Accusativedevapuṣpam devapuṣpe devapuṣpāṇi
Instrumentaldevapuṣpeṇa devapuṣpābhyām devapuṣpaiḥ
Dativedevapuṣpāya devapuṣpābhyām devapuṣpebhyaḥ
Ablativedevapuṣpāt devapuṣpābhyām devapuṣpebhyaḥ
Genitivedevapuṣpasya devapuṣpayoḥ devapuṣpāṇām
Locativedevapuṣpe devapuṣpayoḥ devapuṣpeṣu

Compound devapuṣpa -

Adverb -devapuṣpam -devapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria