Declension table of ?devapriya

Deva

NeuterSingularDualPlural
Nominativedevapriyam devapriye devapriyāṇi
Vocativedevapriya devapriye devapriyāṇi
Accusativedevapriyam devapriye devapriyāṇi
Instrumentaldevapriyeṇa devapriyābhyām devapriyaiḥ
Dativedevapriyāya devapriyābhyām devapriyebhyaḥ
Ablativedevapriyāt devapriyābhyām devapriyebhyaḥ
Genitivedevapriyasya devapriyayoḥ devapriyāṇām
Locativedevapriye devapriyayoḥ devapriyeṣu

Compound devapriya -

Adverb -devapriyam -devapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria