Declension table of ?devapriya

Deva

MasculineSingularDualPlural
Nominativedevapriyaḥ devapriyau devapriyāḥ
Vocativedevapriya devapriyau devapriyāḥ
Accusativedevapriyam devapriyau devapriyān
Instrumentaldevapriyeṇa devapriyābhyām devapriyaiḥ devapriyebhiḥ
Dativedevapriyāya devapriyābhyām devapriyebhyaḥ
Ablativedevapriyāt devapriyābhyām devapriyebhyaḥ
Genitivedevapriyasya devapriyayoḥ devapriyāṇām
Locativedevapriye devapriyayoḥ devapriyeṣu

Compound devapriya -

Adverb -devapriyam -devapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria