Declension table of ?devapraśna

Deva

MasculineSingularDualPlural
Nominativedevapraśnaḥ devapraśnau devapraśnāḥ
Vocativedevapraśna devapraśnau devapraśnāḥ
Accusativedevapraśnam devapraśnau devapraśnān
Instrumentaldevapraśnena devapraśnābhyām devapraśnaiḥ devapraśnebhiḥ
Dativedevapraśnāya devapraśnābhyām devapraśnebhyaḥ
Ablativedevapraśnāt devapraśnābhyām devapraśnebhyaḥ
Genitivedevapraśnasya devapraśnayoḥ devapraśnānām
Locativedevapraśne devapraśnayoḥ devapraśneṣu

Compound devapraśna -

Adverb -devapraśnam -devapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria