Declension table of ?devapratimā

Deva

FeminineSingularDualPlural
Nominativedevapratimā devapratime devapratimāḥ
Vocativedevapratime devapratime devapratimāḥ
Accusativedevapratimām devapratime devapratimāḥ
Instrumentaldevapratimayā devapratimābhyām devapratimābhiḥ
Dativedevapratimāyai devapratimābhyām devapratimābhyaḥ
Ablativedevapratimāyāḥ devapratimābhyām devapratimābhyaḥ
Genitivedevapratimāyāḥ devapratimayoḥ devapratimānām
Locativedevapratimāyām devapratimayoḥ devapratimāsu

Adverb -devapratimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria