Declension table of ?devapratiṣṭhātattva

Deva

NeuterSingularDualPlural
Nominativedevapratiṣṭhātattvam devapratiṣṭhātattve devapratiṣṭhātattvāni
Vocativedevapratiṣṭhātattva devapratiṣṭhātattve devapratiṣṭhātattvāni
Accusativedevapratiṣṭhātattvam devapratiṣṭhātattve devapratiṣṭhātattvāni
Instrumentaldevapratiṣṭhātattvena devapratiṣṭhātattvābhyām devapratiṣṭhātattvaiḥ
Dativedevapratiṣṭhātattvāya devapratiṣṭhātattvābhyām devapratiṣṭhātattvebhyaḥ
Ablativedevapratiṣṭhātattvāt devapratiṣṭhātattvābhyām devapratiṣṭhātattvebhyaḥ
Genitivedevapratiṣṭhātattvasya devapratiṣṭhātattvayoḥ devapratiṣṭhātattvānām
Locativedevapratiṣṭhātattve devapratiṣṭhātattvayoḥ devapratiṣṭhātattveṣu

Compound devapratiṣṭhātattva -

Adverb -devapratiṣṭhātattvam -devapratiṣṭhātattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria