Declension table of ?devapratiṣṭhāprayoga

Deva

MasculineSingularDualPlural
Nominativedevapratiṣṭhāprayogaḥ devapratiṣṭhāprayogau devapratiṣṭhāprayogāḥ
Vocativedevapratiṣṭhāprayoga devapratiṣṭhāprayogau devapratiṣṭhāprayogāḥ
Accusativedevapratiṣṭhāprayogam devapratiṣṭhāprayogau devapratiṣṭhāprayogān
Instrumentaldevapratiṣṭhāprayogeṇa devapratiṣṭhāprayogābhyām devapratiṣṭhāprayogaiḥ
Dativedevapratiṣṭhāprayogāya devapratiṣṭhāprayogābhyām devapratiṣṭhāprayogebhyaḥ
Ablativedevapratiṣṭhāprayogāt devapratiṣṭhāprayogābhyām devapratiṣṭhāprayogebhyaḥ
Genitivedevapratiṣṭhāprayogasya devapratiṣṭhāprayogayoḥ devapratiṣṭhāprayogāṇām
Locativedevapratiṣṭhāprayoge devapratiṣṭhāprayogayoḥ devapratiṣṭhāprayogeṣu

Compound devapratiṣṭhāprayoga -

Adverb -devapratiṣṭhāprayogam -devapratiṣṭhāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria