Declension table of ?devapratiṣṭhāprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devapratiṣṭhāprayogaḥ | devapratiṣṭhāprayogau | devapratiṣṭhāprayogāḥ |
Vocative | devapratiṣṭhāprayoga | devapratiṣṭhāprayogau | devapratiṣṭhāprayogāḥ |
Accusative | devapratiṣṭhāprayogam | devapratiṣṭhāprayogau | devapratiṣṭhāprayogān |
Instrumental | devapratiṣṭhāprayogeṇa | devapratiṣṭhāprayogābhyām | devapratiṣṭhāprayogaiḥ |
Dative | devapratiṣṭhāprayogāya | devapratiṣṭhāprayogābhyām | devapratiṣṭhāprayogebhyaḥ |
Ablative | devapratiṣṭhāprayogāt | devapratiṣṭhāprayogābhyām | devapratiṣṭhāprayogebhyaḥ |
Genitive | devapratiṣṭhāprayogasya | devapratiṣṭhāprayogayoḥ | devapratiṣṭhāprayogāṇām |
Locative | devapratiṣṭhāprayoge | devapratiṣṭhāprayogayoḥ | devapratiṣṭhāprayogeṣu |