Declension table of ?devaprasūta

Deva

MasculineSingularDualPlural
Nominativedevaprasūtaḥ devaprasūtau devaprasūtāḥ
Vocativedevaprasūta devaprasūtau devaprasūtāḥ
Accusativedevaprasūtam devaprasūtau devaprasūtān
Instrumentaldevaprasūtena devaprasūtābhyām devaprasūtaiḥ devaprasūtebhiḥ
Dativedevaprasūtāya devaprasūtābhyām devaprasūtebhyaḥ
Ablativedevaprasūtāt devaprasūtābhyām devaprasūtebhyaḥ
Genitivedevaprasūtasya devaprasūtayoḥ devaprasūtānām
Locativedevaprasūte devaprasūtayoḥ devaprasūteṣu

Compound devaprasūta -

Adverb -devaprasūtam -devaprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria