Declension table of ?devaprasūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devaprasūtaḥ | devaprasūtau | devaprasūtāḥ |
Vocative | devaprasūta | devaprasūtau | devaprasūtāḥ |
Accusative | devaprasūtam | devaprasūtau | devaprasūtān |
Instrumental | devaprasūtena | devaprasūtābhyām | devaprasūtaiḥ |
Dative | devaprasūtāya | devaprasūtābhyām | devaprasūtebhyaḥ |
Ablative | devaprasūtāt | devaprasūtābhyām | devaprasūtebhyaḥ |
Genitive | devaprasūtasya | devaprasūtayoḥ | devaprasūtānām |
Locative | devaprasūte | devaprasūtayoḥ | devaprasūteṣu |