Declension table of ?devaprasthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devaprasthaḥ | devaprasthau | devaprasthāḥ |
Vocative | devaprastha | devaprasthau | devaprasthāḥ |
Accusative | devaprastham | devaprasthau | devaprasthān |
Instrumental | devaprasthena | devaprasthābhyām | devaprasthaiḥ |
Dative | devaprasthāya | devaprasthābhyām | devaprasthebhyaḥ |
Ablative | devaprasthāt | devaprasthābhyām | devaprasthebhyaḥ |
Genitive | devaprasthasya | devaprasthayoḥ | devaprasthānām |
Locative | devaprasthe | devaprasthayoḥ | devaprastheṣu |