Declension table of ?devaprastha

Deva

MasculineSingularDualPlural
Nominativedevaprasthaḥ devaprasthau devaprasthāḥ
Vocativedevaprastha devaprasthau devaprasthāḥ
Accusativedevaprastham devaprasthau devaprasthān
Instrumentaldevaprasthena devaprasthābhyām devaprasthaiḥ devaprasthebhiḥ
Dativedevaprasthāya devaprasthābhyām devaprasthebhyaḥ
Ablativedevaprasthāt devaprasthābhyām devaprasthebhyaḥ
Genitivedevaprasthasya devaprasthayoḥ devaprasthānām
Locativedevaprasthe devaprasthayoḥ devaprastheṣu

Compound devaprastha -

Adverb -devaprastham -devaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria