Declension table of ?devaprasāda

Deva

MasculineSingularDualPlural
Nominativedevaprasādaḥ devaprasādau devaprasādāḥ
Vocativedevaprasāda devaprasādau devaprasādāḥ
Accusativedevaprasādam devaprasādau devaprasādān
Instrumentaldevaprasādena devaprasādābhyām devaprasādaiḥ
Dativedevaprasādāya devaprasādābhyām devaprasādebhyaḥ
Ablativedevaprasādāt devaprasādābhyām devaprasādebhyaḥ
Genitivedevaprasādasya devaprasādayoḥ devaprasādānām
Locativedevaprasāde devaprasādayoḥ devaprasādeṣu

Compound devaprasāda -

Adverb -devaprasādam -devaprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria