Declension table of ?devaprabhā

Deva

FeminineSingularDualPlural
Nominativedevaprabhā devaprabhe devaprabhāḥ
Vocativedevaprabhe devaprabhe devaprabhāḥ
Accusativedevaprabhām devaprabhe devaprabhāḥ
Instrumentaldevaprabhayā devaprabhābhyām devaprabhābhiḥ
Dativedevaprabhāyai devaprabhābhyām devaprabhābhyaḥ
Ablativedevaprabhāyāḥ devaprabhābhyām devaprabhābhyaḥ
Genitivedevaprabhāyāḥ devaprabhayoḥ devaprabhāṇām
Locativedevaprabhāyām devaprabhayoḥ devaprabhāsu

Adverb -devaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria