Declension table of ?devapīyu

Deva

NeuterSingularDualPlural
Nominativedevapīyu devapīyunī devapīyūni
Vocativedevapīyu devapīyunī devapīyūni
Accusativedevapīyu devapīyunī devapīyūni
Instrumentaldevapīyunā devapīyubhyām devapīyubhiḥ
Dativedevapīyune devapīyubhyām devapīyubhyaḥ
Ablativedevapīyunaḥ devapīyubhyām devapīyubhyaḥ
Genitivedevapīyunaḥ devapīyunoḥ devapīyūnām
Locativedevapīyuni devapīyunoḥ devapīyuṣu

Compound devapīyu -

Adverb -devapīyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria