Declension table of ?devapañcarātra

Deva

MasculineSingularDualPlural
Nominativedevapañcarātraḥ devapañcarātrau devapañcarātrāḥ
Vocativedevapañcarātra devapañcarātrau devapañcarātrāḥ
Accusativedevapañcarātram devapañcarātrau devapañcarātrān
Instrumentaldevapañcarātreṇa devapañcarātrābhyām devapañcarātraiḥ devapañcarātrebhiḥ
Dativedevapañcarātrāya devapañcarātrābhyām devapañcarātrebhyaḥ
Ablativedevapañcarātrāt devapañcarātrābhyām devapañcarātrebhyaḥ
Genitivedevapañcarātrasya devapañcarātrayoḥ devapañcarātrāṇām
Locativedevapañcarātre devapañcarātrayoḥ devapañcarātreṣu

Compound devapañcarātra -

Adverb -devapañcarātram -devapañcarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria