Declension table of ?devapatnī

Deva

FeminineSingularDualPlural
Nominativedevapatnī devapatnyau devapatnyaḥ
Vocativedevapatni devapatnyau devapatnyaḥ
Accusativedevapatnīm devapatnyau devapatnīḥ
Instrumentaldevapatnyā devapatnībhyām devapatnībhiḥ
Dativedevapatnyai devapatnībhyām devapatnībhyaḥ
Ablativedevapatnyāḥ devapatnībhyām devapatnībhyaḥ
Genitivedevapatnyāḥ devapatnyoḥ devapatnīnām
Locativedevapatnyām devapatnyoḥ devapatnīṣu

Compound devapatni - devapatnī -

Adverb -devapatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria