Declension table of ?devapatnīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devapatnī | devapatnyau | devapatnyaḥ |
Vocative | devapatni | devapatnyau | devapatnyaḥ |
Accusative | devapatnīm | devapatnyau | devapatnīḥ |
Instrumental | devapatnyā | devapatnībhyām | devapatnībhiḥ |
Dative | devapatnyai | devapatnībhyām | devapatnībhyaḥ |
Ablative | devapatnyāḥ | devapatnībhyām | devapatnībhyaḥ |
Genitive | devapatnyāḥ | devapatnyoḥ | devapatnīnām |
Locative | devapatnyām | devapatnyoḥ | devapatnīṣu |