Declension table of ?devapathīya

Deva

MasculineSingularDualPlural
Nominativedevapathīyaḥ devapathīyau devapathīyāḥ
Vocativedevapathīya devapathīyau devapathīyāḥ
Accusativedevapathīyam devapathīyau devapathīyān
Instrumentaldevapathīyena devapathīyābhyām devapathīyaiḥ devapathīyebhiḥ
Dativedevapathīyāya devapathīyābhyām devapathīyebhyaḥ
Ablativedevapathīyāt devapathīyābhyām devapathīyebhyaḥ
Genitivedevapathīyasya devapathīyayoḥ devapathīyānām
Locativedevapathīye devapathīyayoḥ devapathīyeṣu

Compound devapathīya -

Adverb -devapathīyam -devapathīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria