Declension table of ?devapariṣad

Deva

FeminineSingularDualPlural
Nominativedevapariṣat devapariṣadau devapariṣadaḥ
Vocativedevapariṣat devapariṣadau devapariṣadaḥ
Accusativedevapariṣadam devapariṣadau devapariṣadaḥ
Instrumentaldevapariṣadā devapariṣadbhyām devapariṣadbhiḥ
Dativedevapariṣade devapariṣadbhyām devapariṣadbhyaḥ
Ablativedevapariṣadaḥ devapariṣadbhyām devapariṣadbhyaḥ
Genitivedevapariṣadaḥ devapariṣadoḥ devapariṣadām
Locativedevapariṣadi devapariṣadoḥ devapariṣatsu

Compound devapariṣat -

Adverb -devapariṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria