Declension table of ?devaparṇa

Deva

NeuterSingularDualPlural
Nominativedevaparṇam devaparṇe devaparṇāni
Vocativedevaparṇa devaparṇe devaparṇāni
Accusativedevaparṇam devaparṇe devaparṇāni
Instrumentaldevaparṇena devaparṇābhyām devaparṇaiḥ
Dativedevaparṇāya devaparṇābhyām devaparṇebhyaḥ
Ablativedevaparṇāt devaparṇābhyām devaparṇebhyaḥ
Genitivedevaparṇasya devaparṇayoḥ devaparṇānām
Locativedevaparṇe devaparṇayoḥ devaparṇeṣu

Compound devaparṇa -

Adverb -devaparṇam -devaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria