Declension table of ?devapallīpaṭṭana

Deva

NeuterSingularDualPlural
Nominativedevapallīpaṭṭanam devapallīpaṭṭane devapallīpaṭṭanāni
Vocativedevapallīpaṭṭana devapallīpaṭṭane devapallīpaṭṭanāni
Accusativedevapallīpaṭṭanam devapallīpaṭṭane devapallīpaṭṭanāni
Instrumentaldevapallīpaṭṭanena devapallīpaṭṭanābhyām devapallīpaṭṭanaiḥ
Dativedevapallīpaṭṭanāya devapallīpaṭṭanābhyām devapallīpaṭṭanebhyaḥ
Ablativedevapallīpaṭṭanāt devapallīpaṭṭanābhyām devapallīpaṭṭanebhyaḥ
Genitivedevapallīpaṭṭanasya devapallīpaṭṭanayoḥ devapallīpaṭṭanānām
Locativedevapallīpaṭṭane devapallīpaṭṭanayoḥ devapallīpaṭṭaneṣu

Compound devapallīpaṭṭana -

Adverb -devapallīpaṭṭanam -devapallīpaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria