Declension table of ?devapada

Deva

NeuterSingularDualPlural
Nominativedevapadam devapade devapadāni
Vocativedevapada devapade devapadāni
Accusativedevapadam devapade devapadāni
Instrumentaldevapadena devapadābhyām devapadaiḥ
Dativedevapadāya devapadābhyām devapadebhyaḥ
Ablativedevapadāt devapadābhyām devapadebhyaḥ
Genitivedevapadasya devapadayoḥ devapadānām
Locativedevapade devapadayoḥ devapadeṣu

Compound devapada -

Adverb -devapadam -devapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria