Declension table of ?devapātriṇī

Deva

FeminineSingularDualPlural
Nominativedevapātriṇī devapātriṇyau devapātriṇyaḥ
Vocativedevapātriṇi devapātriṇyau devapātriṇyaḥ
Accusativedevapātriṇīm devapātriṇyau devapātriṇīḥ
Instrumentaldevapātriṇyā devapātriṇībhyām devapātriṇībhiḥ
Dativedevapātriṇyai devapātriṇībhyām devapātriṇībhyaḥ
Ablativedevapātriṇyāḥ devapātriṇībhyām devapātriṇībhyaḥ
Genitivedevapātriṇyāḥ devapātriṇyoḥ devapātriṇīnām
Locativedevapātriṇyām devapātriṇyoḥ devapātriṇīṣu

Compound devapātriṇi - devapātriṇī -

Adverb -devapātriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria