Declension table of ?devapātraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devapātram | devapātre | devapātrāṇi |
Vocative | devapātra | devapātre | devapātrāṇi |
Accusative | devapātram | devapātre | devapātrāṇi |
Instrumental | devapātreṇa | devapātrābhyām | devapātraiḥ |
Dative | devapātrāya | devapātrābhyām | devapātrebhyaḥ |
Ablative | devapātrāt | devapātrābhyām | devapātrebhyaḥ |
Genitive | devapātrasya | devapātrayoḥ | devapātrāṇām |
Locative | devapātre | devapātrayoḥ | devapātreṣu |