Declension table of ?devapānā

Deva

FeminineSingularDualPlural
Nominativedevapānā devapāne devapānāḥ
Vocativedevapāne devapāne devapānāḥ
Accusativedevapānām devapāne devapānāḥ
Instrumentaldevapānayā devapānābhyām devapānābhiḥ
Dativedevapānāyai devapānābhyām devapānābhyaḥ
Ablativedevapānāyāḥ devapānābhyām devapānābhyaḥ
Genitivedevapānāyāḥ devapānayoḥ devapānānām
Locativedevapānāyām devapānayoḥ devapānāsu

Adverb -devapānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria