Declension table of ?devapāna

Deva

NeuterSingularDualPlural
Nominativedevapānam devapāne devapānāni
Vocativedevapāna devapāne devapānāni
Accusativedevapānam devapāne devapānāni
Instrumentaldevapānena devapānābhyām devapānaiḥ
Dativedevapānāya devapānābhyām devapānebhyaḥ
Ablativedevapānāt devapānābhyām devapānebhyaḥ
Genitivedevapānasya devapānayoḥ devapānānām
Locativedevapāne devapānayoḥ devapāneṣu

Compound devapāna -

Adverb -devapānam -devapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria