Declension table of ?devapāna

Deva

MasculineSingularDualPlural
Nominativedevapānaḥ devapānau devapānāḥ
Vocativedevapāna devapānau devapānāḥ
Accusativedevapānam devapānau devapānān
Instrumentaldevapānena devapānābhyām devapānaiḥ devapānebhiḥ
Dativedevapānāya devapānābhyām devapānebhyaḥ
Ablativedevapānāt devapānābhyām devapānebhyaḥ
Genitivedevapānasya devapānayoḥ devapānānām
Locativedevapāne devapānayoḥ devapāneṣu

Compound devapāna -

Adverb -devapānam -devapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria