Declension table of ?devapālita

Deva

MasculineSingularDualPlural
Nominativedevapālitaḥ devapālitau devapālitāḥ
Vocativedevapālita devapālitau devapālitāḥ
Accusativedevapālitam devapālitau devapālitān
Instrumentaldevapālitena devapālitābhyām devapālitaiḥ devapālitebhiḥ
Dativedevapālitāya devapālitābhyām devapālitebhyaḥ
Ablativedevapālitāt devapālitābhyām devapālitebhyaḥ
Genitivedevapālitasya devapālitayoḥ devapālitānām
Locativedevapālite devapālitayoḥ devapāliteṣu

Compound devapālita -

Adverb -devapālitam -devapālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria