Declension table of ?devapādamūla

Deva

NeuterSingularDualPlural
Nominativedevapādamūlam devapādamūle devapādamūlāni
Vocativedevapādamūla devapādamūle devapādamūlāni
Accusativedevapādamūlam devapādamūle devapādamūlāni
Instrumentaldevapādamūlena devapādamūlābhyām devapādamūlaiḥ
Dativedevapādamūlāya devapādamūlābhyām devapādamūlebhyaḥ
Ablativedevapādamūlāt devapādamūlābhyām devapādamūlebhyaḥ
Genitivedevapādamūlasya devapādamūlayoḥ devapādamūlānām
Locativedevapādamūle devapādamūlayoḥ devapādamūleṣu

Compound devapādamūla -

Adverb -devapādamūlam -devapādamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria