Declension table of ?devapāda

Deva

MasculineSingularDualPlural
Nominativedevapādaḥ devapādau devapādāḥ
Vocativedevapāda devapādau devapādāḥ
Accusativedevapādam devapādau devapādān
Instrumentaldevapādena devapādābhyām devapādaiḥ devapādebhiḥ
Dativedevapādāya devapādābhyām devapādebhyaḥ
Ablativedevapādāt devapādābhyām devapādebhyaḥ
Genitivedevapādasya devapādayoḥ devapādānām
Locativedevapāde devapādayoḥ devapādeṣu

Compound devapāda -

Adverb -devapādam -devapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria