Declension table of ?devapāṇi

Deva

MasculineSingularDualPlural
Nominativedevapāṇiḥ devapāṇī devapāṇayaḥ
Vocativedevapāṇe devapāṇī devapāṇayaḥ
Accusativedevapāṇim devapāṇī devapāṇīn
Instrumentaldevapāṇinā devapāṇibhyām devapāṇibhiḥ
Dativedevapāṇaye devapāṇibhyām devapāṇibhyaḥ
Ablativedevapāṇeḥ devapāṇibhyām devapāṇibhyaḥ
Genitivedevapāṇeḥ devapāṇyoḥ devapāṇīnām
Locativedevapāṇau devapāṇyoḥ devapāṇiṣu

Compound devapāṇi -

Adverb -devapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria