Declension table of ?devapaṇḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devapaṇḍitaḥ | devapaṇḍitau | devapaṇḍitāḥ |
Vocative | devapaṇḍita | devapaṇḍitau | devapaṇḍitāḥ |
Accusative | devapaṇḍitam | devapaṇḍitau | devapaṇḍitān |
Instrumental | devapaṇḍitena | devapaṇḍitābhyām | devapaṇḍitaiḥ |
Dative | devapaṇḍitāya | devapaṇḍitābhyām | devapaṇḍitebhyaḥ |
Ablative | devapaṇḍitāt | devapaṇḍitābhyām | devapaṇḍitebhyaḥ |
Genitive | devapaṇḍitasya | devapaṇḍitayoḥ | devapaṇḍitānām |
Locative | devapaṇḍite | devapaṇḍitayoḥ | devapaṇḍiteṣu |