Declension table of ?devapaṇḍita

Deva

MasculineSingularDualPlural
Nominativedevapaṇḍitaḥ devapaṇḍitau devapaṇḍitāḥ
Vocativedevapaṇḍita devapaṇḍitau devapaṇḍitāḥ
Accusativedevapaṇḍitam devapaṇḍitau devapaṇḍitān
Instrumentaldevapaṇḍitena devapaṇḍitābhyām devapaṇḍitaiḥ devapaṇḍitebhiḥ
Dativedevapaṇḍitāya devapaṇḍitābhyām devapaṇḍitebhyaḥ
Ablativedevapaṇḍitāt devapaṇḍitābhyām devapaṇḍitebhyaḥ
Genitivedevapaṇḍitasya devapaṇḍitayoḥ devapaṇḍitānām
Locativedevapaṇḍite devapaṇḍitayoḥ devapaṇḍiteṣu

Compound devapaṇḍita -

Adverb -devapaṇḍitam -devapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria