Declension table of ?devaniśreṇī

Deva

FeminineSingularDualPlural
Nominativedevaniśreṇī devaniśreṇyau devaniśreṇyaḥ
Vocativedevaniśreṇi devaniśreṇyau devaniśreṇyaḥ
Accusativedevaniśreṇīm devaniśreṇyau devaniśreṇīḥ
Instrumentaldevaniśreṇyā devaniśreṇībhyām devaniśreṇībhiḥ
Dativedevaniśreṇyai devaniśreṇībhyām devaniśreṇībhyaḥ
Ablativedevaniśreṇyāḥ devaniśreṇībhyām devaniśreṇībhyaḥ
Genitivedevaniśreṇyāḥ devaniśreṇyoḥ devaniśreṇīnām
Locativedevaniśreṇyām devaniśreṇyoḥ devaniśreṇīṣu

Compound devaniśreṇi - devaniśreṇī -

Adverb -devaniśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria