Declension table of ?devanirmitā

Deva

FeminineSingularDualPlural
Nominativedevanirmitā devanirmite devanirmitāḥ
Vocativedevanirmite devanirmite devanirmitāḥ
Accusativedevanirmitām devanirmite devanirmitāḥ
Instrumentaldevanirmitayā devanirmitābhyām devanirmitābhiḥ
Dativedevanirmitāyai devanirmitābhyām devanirmitābhyaḥ
Ablativedevanirmitāyāḥ devanirmitābhyām devanirmitābhyaḥ
Genitivedevanirmitāyāḥ devanirmitayoḥ devanirmitānām
Locativedevanirmitāyām devanirmitayoḥ devanirmitāsu

Adverb -devanirmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria