Declension table of ?devanirmita

Deva

MasculineSingularDualPlural
Nominativedevanirmitaḥ devanirmitau devanirmitāḥ
Vocativedevanirmita devanirmitau devanirmitāḥ
Accusativedevanirmitam devanirmitau devanirmitān
Instrumentaldevanirmitena devanirmitābhyām devanirmitaiḥ devanirmitebhiḥ
Dativedevanirmitāya devanirmitābhyām devanirmitebhyaḥ
Ablativedevanirmitāt devanirmitābhyām devanirmitebhyaḥ
Genitivedevanirmitasya devanirmitayoḥ devanirmitānām
Locativedevanirmite devanirmitayoḥ devanirmiteṣu

Compound devanirmita -

Adverb -devanirmitam -devanirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria