Declension table of ?devanindā

Deva

FeminineSingularDualPlural
Nominativedevanindā devaninde devanindāḥ
Vocativedevaninde devaninde devanindāḥ
Accusativedevanindām devaninde devanindāḥ
Instrumentaldevanindayā devanindābhyām devanindābhiḥ
Dativedevanindāyai devanindābhyām devanindābhyaḥ
Ablativedevanindāyāḥ devanindābhyām devanindābhyaḥ
Genitivedevanindāyāḥ devanindayoḥ devanindānām
Locativedevanindāyām devanindayoḥ devanindāsu

Adverb -devanindam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria