Declension table of ?devanikāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devanikāyaḥ | devanikāyau | devanikāyāḥ |
Vocative | devanikāya | devanikāyau | devanikāyāḥ |
Accusative | devanikāyam | devanikāyau | devanikāyān |
Instrumental | devanikāyena | devanikāyābhyām | devanikāyaiḥ |
Dative | devanikāyāya | devanikāyābhyām | devanikāyebhyaḥ |
Ablative | devanikāyāt | devanikāyābhyām | devanikāyebhyaḥ |
Genitive | devanikāyasya | devanikāyayoḥ | devanikāyānām |
Locative | devanikāye | devanikāyayoḥ | devanikāyeṣu |