Declension table of ?devanikāya

Deva

MasculineSingularDualPlural
Nominativedevanikāyaḥ devanikāyau devanikāyāḥ
Vocativedevanikāya devanikāyau devanikāyāḥ
Accusativedevanikāyam devanikāyau devanikāyān
Instrumentaldevanikāyena devanikāyābhyām devanikāyaiḥ devanikāyebhiḥ
Dativedevanikāyāya devanikāyābhyām devanikāyebhyaḥ
Ablativedevanikāyāt devanikāyābhyām devanikāyebhyaḥ
Genitivedevanikāyasya devanikāyayoḥ devanikāyānām
Locativedevanikāye devanikāyayoḥ devanikāyeṣu

Compound devanikāya -

Adverb -devanikāyam -devanikāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria