Declension table of ?devanidā

Deva

FeminineSingularDualPlural
Nominativedevanidā devanide devanidāḥ
Vocativedevanide devanide devanidāḥ
Accusativedevanidām devanide devanidāḥ
Instrumentaldevanidayā devanidābhyām devanidābhiḥ
Dativedevanidāyai devanidābhyām devanidābhyaḥ
Ablativedevanidāyāḥ devanidābhyām devanidābhyaḥ
Genitivedevanidāyāḥ devanidayoḥ devanidānām
Locativedevanidāyām devanidayoḥ devanidāsu

Adverb -devanidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria