Declension table of ?devanid

Deva

NeuterSingularDualPlural
Nominativedevanit devanidī devanindi
Vocativedevanit devanidī devanindi
Accusativedevanit devanidī devanindi
Instrumentaldevanidā devanidbhyām devanidbhiḥ
Dativedevanide devanidbhyām devanidbhyaḥ
Ablativedevanidaḥ devanidbhyām devanidbhyaḥ
Genitivedevanidaḥ devanidoḥ devanidām
Locativedevanidi devanidoḥ devanitsu

Compound devanit -

Adverb -devanit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria