Declension table of ?devanibandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devanibandhaḥ | devanibandhau | devanibandhāḥ |
Vocative | devanibandha | devanibandhau | devanibandhāḥ |
Accusative | devanibandham | devanibandhau | devanibandhān |
Instrumental | devanibandhena | devanibandhābhyām | devanibandhaiḥ |
Dative | devanibandhāya | devanibandhābhyām | devanibandhebhyaḥ |
Ablative | devanibandhāt | devanibandhābhyām | devanibandhebhyaḥ |
Genitive | devanibandhasya | devanibandhayoḥ | devanibandhānām |
Locative | devanibandhe | devanibandhayoḥ | devanibandheṣu |