Declension table of ?devanibandha

Deva

MasculineSingularDualPlural
Nominativedevanibandhaḥ devanibandhau devanibandhāḥ
Vocativedevanibandha devanibandhau devanibandhāḥ
Accusativedevanibandham devanibandhau devanibandhān
Instrumentaldevanibandhena devanibandhābhyām devanibandhaiḥ
Dativedevanibandhāya devanibandhābhyām devanibandhebhyaḥ
Ablativedevanibandhāt devanibandhābhyām devanibandhebhyaḥ
Genitivedevanibandhasya devanibandhayoḥ devanibandhānām
Locativedevanibandhe devanibandhayoḥ devanibandheṣu

Compound devanibandha -

Adverb -devanibandham -devanibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria