Declension table of ?devanandā

Deva

FeminineSingularDualPlural
Nominativedevanandā devanande devanandāḥ
Vocativedevanande devanande devanandāḥ
Accusativedevanandām devanande devanandāḥ
Instrumentaldevanandayā devanandābhyām devanandābhiḥ
Dativedevanandāyai devanandābhyām devanandābhyaḥ
Ablativedevanandāyāḥ devanandābhyām devanandābhyaḥ
Genitivedevanandāyāḥ devanandayoḥ devanandānām
Locativedevanandāyām devanandayoḥ devanandāsu

Adverb -devanandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria