Declension table of ?devanakṣatra

Deva

NeuterSingularDualPlural
Nominativedevanakṣatram devanakṣatre devanakṣatrāṇi
Vocativedevanakṣatra devanakṣatre devanakṣatrāṇi
Accusativedevanakṣatram devanakṣatre devanakṣatrāṇi
Instrumentaldevanakṣatreṇa devanakṣatrābhyām devanakṣatraiḥ
Dativedevanakṣatrāya devanakṣatrābhyām devanakṣatrebhyaḥ
Ablativedevanakṣatrāt devanakṣatrābhyām devanakṣatrebhyaḥ
Genitivedevanakṣatrasya devanakṣatrayoḥ devanakṣatrāṇām
Locativedevanakṣatre devanakṣatrayoḥ devanakṣatreṣu

Compound devanakṣatra -

Adverb -devanakṣatram -devanakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria