Declension table of ?devanadī

Deva

FeminineSingularDualPlural
Nominativedevanadī devanadyau devanadyaḥ
Vocativedevanadi devanadyau devanadyaḥ
Accusativedevanadīm devanadyau devanadīḥ
Instrumentaldevanadyā devanadībhyām devanadībhiḥ
Dativedevanadyai devanadībhyām devanadībhyaḥ
Ablativedevanadyāḥ devanadībhyām devanadībhyaḥ
Genitivedevanadyāḥ devanadyoḥ devanadīnām
Locativedevanadyām devanadyoḥ devanadīṣu

Compound devanadi - devanadī -

Adverb -devanadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria