Declension table of ?devanāyakastuti

Deva

FeminineSingularDualPlural
Nominativedevanāyakastutiḥ devanāyakastutī devanāyakastutayaḥ
Vocativedevanāyakastute devanāyakastutī devanāyakastutayaḥ
Accusativedevanāyakastutim devanāyakastutī devanāyakastutīḥ
Instrumentaldevanāyakastutyā devanāyakastutibhyām devanāyakastutibhiḥ
Dativedevanāyakastutyai devanāyakastutaye devanāyakastutibhyām devanāyakastutibhyaḥ
Ablativedevanāyakastutyāḥ devanāyakastuteḥ devanāyakastutibhyām devanāyakastutibhyaḥ
Genitivedevanāyakastutyāḥ devanāyakastuteḥ devanāyakastutyoḥ devanāyakastutīnām
Locativedevanāyakastutyām devanāyakastutau devanāyakastutyoḥ devanāyakastutiṣu

Compound devanāyakastuti -

Adverb -devanāyakastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria