Declension table of ?devanāyaka

Deva

MasculineSingularDualPlural
Nominativedevanāyakaḥ devanāyakau devanāyakāḥ
Vocativedevanāyaka devanāyakau devanāyakāḥ
Accusativedevanāyakam devanāyakau devanāyakān
Instrumentaldevanāyakena devanāyakābhyām devanāyakaiḥ devanāyakebhiḥ
Dativedevanāyakāya devanāyakābhyām devanāyakebhyaḥ
Ablativedevanāyakāt devanāyakābhyām devanāyakebhyaḥ
Genitivedevanāyakasya devanāyakayoḥ devanāyakānām
Locativedevanāyake devanāyakayoḥ devanāyakeṣu

Compound devanāyaka -

Adverb -devanāyakam -devanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria