Declension table of ?devanāma

Deva

MasculineSingularDualPlural
Nominativedevanāmaḥ devanāmau devanāmāḥ
Vocativedevanāma devanāmau devanāmāḥ
Accusativedevanāmam devanāmau devanāmān
Instrumentaldevanāmena devanāmābhyām devanāmaiḥ devanāmebhiḥ
Dativedevanāmāya devanāmābhyām devanāmebhyaḥ
Ablativedevanāmāt devanāmābhyām devanāmebhyaḥ
Genitivedevanāmasya devanāmayoḥ devanāmānām
Locativedevanāme devanāmayoḥ devanāmeṣu

Compound devanāma -

Adverb -devanāmam -devanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria