Declension table of devanāgarī

Deva

FeminineSingularDualPlural
Nominativedevanāgarī devanāgaryau devanāgaryaḥ
Vocativedevanāgari devanāgaryau devanāgaryaḥ
Accusativedevanāgarīm devanāgaryau devanāgarīḥ
Instrumentaldevanāgaryā devanāgarībhyām devanāgarībhiḥ
Dativedevanāgaryai devanāgarībhyām devanāgarībhyaḥ
Ablativedevanāgaryāḥ devanāgarībhyām devanāgarībhyaḥ
Genitivedevanāgaryāḥ devanāgaryoḥ devanāgarīṇām
Locativedevanāgaryām devanāgaryoḥ devanāgarīṣu

Compound devanāgari - devanāgarī -

Adverb -devanāgari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria