Declension table of ?devamiśra

Deva

MasculineSingularDualPlural
Nominativedevamiśraḥ devamiśrau devamiśrāḥ
Vocativedevamiśra devamiśrau devamiśrāḥ
Accusativedevamiśram devamiśrau devamiśrān
Instrumentaldevamiśreṇa devamiśrābhyām devamiśraiḥ devamiśrebhiḥ
Dativedevamiśrāya devamiśrābhyām devamiśrebhyaḥ
Ablativedevamiśrāt devamiśrābhyām devamiśrebhyaḥ
Genitivedevamiśrasya devamiśrayoḥ devamiśrāṇām
Locativedevamiśre devamiśrayoḥ devamiśreṣu

Compound devamiśra -

Adverb -devamiśram -devamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria