Declension table of ?devamīḍhuṣa

Deva

MasculineSingularDualPlural
Nominativedevamīḍhuṣaḥ devamīḍhuṣau devamīḍhuṣāḥ
Vocativedevamīḍhuṣa devamīḍhuṣau devamīḍhuṣāḥ
Accusativedevamīḍhuṣam devamīḍhuṣau devamīḍhuṣān
Instrumentaldevamīḍhuṣeṇa devamīḍhuṣābhyām devamīḍhuṣaiḥ devamīḍhuṣebhiḥ
Dativedevamīḍhuṣāya devamīḍhuṣābhyām devamīḍhuṣebhyaḥ
Ablativedevamīḍhuṣāt devamīḍhuṣābhyām devamīḍhuṣebhyaḥ
Genitivedevamīḍhuṣasya devamīḍhuṣayoḥ devamīḍhuṣāṇām
Locativedevamīḍhuṣe devamīḍhuṣayoḥ devamīḍhuṣeṣu

Compound devamīḍhuṣa -

Adverb -devamīḍhuṣam -devamīḍhuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria