Declension table of devamīḍha

Deva

MasculineSingularDualPlural
Nominativedevamīḍhaḥ devamīḍhau devamīḍhāḥ
Vocativedevamīḍha devamīḍhau devamīḍhāḥ
Accusativedevamīḍham devamīḍhau devamīḍhān
Instrumentaldevamīḍhena devamīḍhābhyām devamīḍhaiḥ devamīḍhebhiḥ
Dativedevamīḍhāya devamīḍhābhyām devamīḍhebhyaḥ
Ablativedevamīḍhāt devamīḍhābhyām devamīḍhebhyaḥ
Genitivedevamīḍhasya devamīḍhayoḥ devamīḍhānām
Locativedevamīḍhe devamīḍhayoḥ devamīḍheṣu

Compound devamīḍha -

Adverb -devamīḍham -devamīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria