Declension table of devamaya

Deva

MasculineSingularDualPlural
Nominativedevamayaḥ devamayau devamayāḥ
Vocativedevamaya devamayau devamayāḥ
Accusativedevamayam devamayau devamayān
Instrumentaldevamayena devamayābhyām devamayaiḥ devamayebhiḥ
Dativedevamayāya devamayābhyām devamayebhyaḥ
Ablativedevamayāt devamayābhyām devamayebhyaḥ
Genitivedevamayasya devamayayoḥ devamayānām
Locativedevamaye devamayayoḥ devamayeṣu

Compound devamaya -

Adverb -devamayam -devamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria